• वाचः व्रणः

  • 2025/01/30
  • 再生時間: 6 分
  • ポッドキャスト

वाचः व्रणः

  • サマリー

  • कस्यचित् सरोवरस्य समीपे उपविष्टवन्तं चिन्ताग्रस्तं निर्धनं रामदीनं कश्चन सिंहः प्रभूतं धनं यच्छन् पुत्र्याः विवाहाय मामपि निमन्त्रयतु इति वदति । विवाहदिने सिंहः उपस्थितः । गृहपरिसरे कमपि दुर्गन्धम् अनुभूय वरपक्षीयाः तस्य कारणं अपृच्छन् तदा 'गृहे कश्चन मूषकः मृतः‌ स्यात्' इति रामदीनः वदति । अग्रे कदाचित् धनस्य आवश्यकताम् अनुभवतः रामदीनस्य साहाय्यं कर्तुं निराकृत्य सिंहः वदति - 'त्वं स्वपुत्रीविवाहदिने मां मृतः मूषकः इति उक्त्वा अपमानं कृतवान् । शास्त्राघातचिन्हं तु समयेन गच्छति किन्तु वाचः आघातस्य व्रणः कदापि अपगतः न भवति' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A poor and worried man named Ramadeen was sitting near a lake when a lion offered him money for his daughter's wedding and asked to be invited. On the wedding day, the lion arrived. When the groom's family noticed a bad smell, Ramadeen explained, "A mouse has died in the house." Later, when the lion needed more money, Ramadeen refused to help. The lion said, "You insulted me by calling me a dead mouse at your daughter's wedding. Physical wounds heal with time, but the harm from words never goes away".

    続きを読む 一部表示

あらすじ・解説

कस्यचित् सरोवरस्य समीपे उपविष्टवन्तं चिन्ताग्रस्तं निर्धनं रामदीनं कश्चन सिंहः प्रभूतं धनं यच्छन् पुत्र्याः विवाहाय मामपि निमन्त्रयतु इति वदति । विवाहदिने सिंहः उपस्थितः । गृहपरिसरे कमपि दुर्गन्धम् अनुभूय वरपक्षीयाः तस्य कारणं अपृच्छन् तदा 'गृहे कश्चन मूषकः मृतः‌ स्यात्' इति रामदीनः वदति । अग्रे कदाचित् धनस्य आवश्यकताम् अनुभवतः रामदीनस्य साहाय्यं कर्तुं निराकृत्य सिंहः वदति - 'त्वं स्वपुत्रीविवाहदिने मां मृतः मूषकः इति उक्त्वा अपमानं कृतवान् । शास्त्राघातचिन्हं तु समयेन गच्छति किन्तु वाचः आघातस्य व्रणः कदापि अपगतः न भवति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A poor and worried man named Ramadeen was sitting near a lake when a lion offered him money for his daughter's wedding and asked to be invited. On the wedding day, the lion arrived. When the groom's family noticed a bad smell, Ramadeen explained, "A mouse has died in the house." Later, when the lion needed more money, Ramadeen refused to help. The lion said, "You insulted me by calling me a dead mouse at your daughter's wedding. Physical wounds heal with time, but the harm from words never goes away".

activate_buybox_copy_target_t1

वाचः व्रणःに寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。