エピソード

  • शिवविष्ण्वोः अभेदः
    2025/02/06

    भगवद्भक्तः नरहरिः पण्ढरपुरे स्थितस्य सुवर्णकारस्य चाङ्गदेवस्य पुत्रः यः शिवपूजां श्रद्धया करोति स्म । शिवभक्तेः अतिरेकात् सः कदापि विठ्ठलमन्दिरं न गतवान् । कदाचित् कश्चित् धनिकः पुत्रप्राप्तेः अनन्तरं विठ्ठलाय सुवर्णकटिसूत्रं अर्पणीयमिति विचिन्त्य तत्कार्यं नरहरये अर्पितवान् । एतावत्पर्यन्तं विठ्ठलं न दृष्टवान् नरहरिः कटिसूत्रनिर्माणकार्ये सफलः भवति वा ? शिवविष्ण्वोः अभेदः तेन ज्ञायते वा इति कथां श्रुत्वा जानन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Narahari, the son of the goldsmith Changadeva in Pandharpur, was a devoted worshiper of Lord Shiva and never visited the Vittal temple. One day, a wealthy man, after the birth of his son, decided to offer a gold waistband to Lord Vittal. He thought of Narahari for this task and gave him the work. Until then, Narahari had never seen Vittal. Will Narahari succeed in making the waistband for Vittal? Does this story reveal the oneness of Shiva and Vishnu? Listen to the story to find out.

    続きを読む 一部表示
    5 分
  • अपरीग्रहशीलता
    2025/02/05

    'राजतरङ्गिणी' इत्यस्य श्रेष्ठस्य ग्रन्थस्य निर्माता काश्मीरदेशीयः कविः कल्हणः सर्वत्र ख्यातः किन्तु सः एकस्मिन् सामान्ये कुटीरे वसति स्म । कदाचित् उज्जयिनीतः आगतः पण्डितगणः कवेः वसतिविषयं दृष्ट्वा राज्ञः पुरतः स्वस्य असन्तोषं प्राकटयत् । राज्ञः अनुरोधेनापि सः कविः कस्यापि वस्तुनः स्वीकारं न अङ्गीकरोति इति पण्डिताः ज्ञातवन्तः । पण्डिताः यदा राज्ञा दत्तां सामग्रीं कवये अयच्छन् तदा कुपितः कविः राज्यत्यागं कर्तुम् ऐच्छत् । तदा पण्डिताः कवेः अपरिग्रहशीलतां दृष्ट्वा क्षमां अयाचन्त ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Kalhana, the famous author of the great work Rajatarangini, was a poet from Kashmir. However, he lived in a simple hut. Once, a group of scholars who had come from Ujjain saw his humble dwelling and expressed their displeasure before the king. Despite the king's request, the poet refused to accept any gifts from anyone. When the scholars gave him some items on the king's behalf, the poet, angered by their actions, decided to leave the kingdom. The scholars, seeing his refusal to accept gifts, asked for his forgiveness.

    続きを読む 一部表示
    4 分
  • कीदृशी उदारता
    2025/02/04

    स्वातन्त्र्यसङ्ग्रामकाले यदा गान्धिवर्यः धनसङ्ग्रहणं कुर्वन्नासीत् तदा काचित् निर्धना जीर्णशीर्णावस्थायुक्ता वृद्धा गान्धिवर्यम् उपसर्प्य भक्त्या नमस्कृत्य कटिस्थेन जीर्णवसनेन ग्रन्थीकृत्य संरक्षिताम् एकां कपर्दिकां निष्कास्य तस्य पादयोः समीपे संस्थाप्य ततः निर्गता । यदा श्रेष्ठिवर्यः श्री जमनालालः गणनायां लेखितुं कपर्दिकाम् अयाचत तदा गान्धिवर्यः तां न अयच्छत् । किमर्थम् ? तस्याः कपर्दिकायाः विशेषः कः ? एतत् सर्वं कथां श्रुत्वा जानन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    During the freedom struggle, when Gandhiji was collecting money, a poor, elderly woman approached him. With great devotion, she bowed down, took a coin wrapped in her old cloth, and placed it near Gandhiji's feet before leaving. Later, when Jamnalalji asked the coin to write down the account, Gandhiji refused to give it. Why did he refuse? What was special about the coin? You will learn the answer after hearing the story.

    続きを読む 一部表示
    5 分
  • सज्जनसङ्गः श्रीगन्धः इव
    2025/02/03

    शय्याम् आश्रितवान् कश्चन वृद्धः स्वपुत्रं प्रति कानिचन मार्गदर्शकवाक्यानि वदति । यथा सात्त्विकं जीवनं करणीयं, पापकार्याणि न करणीयानि, सज्जनसङ्गः करणीयः, दुर्जनसङ्गः परिहरणीयः इत्यादीनि । विषयं स्पष्टतया अवगमयितुं सः वृद्धः श्रीगन्धचूर्णं अङ्गारचूर्णं च आनाय्य प्रयोगमेकम् कारयति । केवलस्य बोधनस्य अपेक्षया कदाचित् प्रयोगेण विषयस्य अवगमनं शीघ्रं सम्यक् च भवति । तद्बोधिका कथा एषा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    An old man offers some advice to his son. He tells him to live a righteous life, avoid sinful actions, seek the company of good people and stay away from bad company. To make his lesson clearer, the old man asks to bring sandalwood powder and charcoal powder and uses them in a practical demonstration. Rather than simply explaining, he shows how the lesson is quickly and effectively understood through experience. This story illustrates the importance of learning through practice.

    続きを読む 一部表示
    4 分
  • भक्तस्य प्रेम
    2025/02/03

    हजरतनिजामुद्दीनस्य समीपं कश्चन निर्धनः आगत्य पुत्र्याः विवाहार्थं साहाय्यम् अयाचत । दिनद्वयानन्तरं हजरतः तस्मै निर्धनाय स्वीयां पादुकां अयच्छत् । निराशः सन् यदा सः निर्धनः‌ हजरतभक्तेन अमीरखुसरेण मार्गमध्ये प्राप्तः तदा अमीरखुसरेण कस्माच्चित् स्थानात् सुगन्धः अनुभूतः । सः सुगन्धः हजरतस्य पादुकातः आगच्छति इति ज्ञाते अमीरखुसरः स्वीयान् उष्ट्रान् प्रभूतं धनं च निर्धनाय दत्तवान् । सः निर्धनः अमीरखुसराय धन्यवादान् समर्प्य ततः निर्गतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A poor man went to Hazrat Nizamuddin and asked for help for his daughter's marriage. Two days later, Hazrat gave him his own sandals. Feeling disappointed, the poor man met Hazrat's devotee, Amir Khusro, on the way. Amir Khusro noticed a pleasant fragrance coming from somewhere. When he realized it was from Hazrat's sandals, he gave the poor man camels and a lot of money. The poor man thanked Amir Khusro and left.

    続きを読む 一部表示
    4 分
  • जिह्वालम्पटः साधुः
    2025/02/03

    कस्यचन साधोः तपस्यायाः ख्यातिः देवलोके प्रसृता । स्वर्गे देवानां मध्ये अपि चर्चा आरब्धा । कथञ्चित् तस्य तपसः भङ्गः करणीयः इति कश्चन देवः पृथिवीं प्रति समागत्य साधोः व्यवहारं सुसूक्ष्मं परीक्षितवान् । उपायं कृत्वा अल्पे एव काले तस्य साधोः तपोभ्रष्टतां सम्पादितवान् । कथम् इति स्वारस्यकारिणीं कथां श्रुत्वा ज्ञास्यामः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, the fame of a certain sage's penance spread in the heavens. A discussion began among the gods in heaven. To break his penance, one of the gods descended to earth and observed the sage's conduct very carefully. After devising a plan, he managed to cause the sage's penance to be broken in a short time. How this happened, we will learn by hearing the story.

    続きを読む 一部表示
    6 分
  • तपश्शक्तिः पण्डितस्य
    2025/01/31

    यवनाः यदा काशीविश्वेश्वरमन्दिरस्य नाशं कृतवन्तः तदा तस्मिन्नेव वर्षे तत्परिसरे क्षामः समुत्पन्नः । 'क्षामस्य कारणं किम् ? ' इति यवनैः पृष्टे तेजःसम्पन्नः महात्मा नारायणभट्टः वदति यत् भगवतः विश्वेस्वरस्य कोपः एव कारणम् अपि च मन्दिरस्य पुनर्निर्माणेन वृष्टिः भवेत् इति । 'स्वप्रभावेण आदौ वृष्टिः अनीयताम् ' इति यदा यवनाः कुप्यन्ति तदा नारायणभट्टः प्रायोपवेशनव्रतं आरब्धवान् सुवृष्टिः च आगता । महत् आश्चर्यम् अनुभवन्तः यवनाः विश्वेश्वरमन्दिरं निर्मितवन्तः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    When the Mughals destroyed the Kashi Vishwanath temple, a drought occurred in the same year. When the Mughals asked the reason for the drought, the wise and powerful Narayan Bhat explained that it was due to the anger of Lord Vishwanath. He also said that the temple would be rebuilt and with it, rain would come. When the Mughals angrily challenged him, asking if he would bring rain himself, they agreed to rebuild the temple. Narayan Bhat then began a fast, and soon after, heavy rain arrived. Amazed by this, the Mughals rebuilt the Kashi Vishwanath temple.

    続きを読む 一部表示
    4 分
  • वाचः व्रणः
    2025/01/30

    कस्यचित् सरोवरस्य समीपे उपविष्टवन्तं चिन्ताग्रस्तं निर्धनं रामदीनं कश्चन सिंहः प्रभूतं धनं यच्छन् पुत्र्याः विवाहाय मामपि निमन्त्रयतु इति वदति । विवाहदिने सिंहः उपस्थितः । गृहपरिसरे कमपि दुर्गन्धम् अनुभूय वरपक्षीयाः तस्य कारणं अपृच्छन् तदा 'गृहे कश्चन मूषकः मृतः‌ स्यात्' इति रामदीनः वदति । अग्रे कदाचित् धनस्य आवश्यकताम् अनुभवतः रामदीनस्य साहाय्यं कर्तुं निराकृत्य सिंहः वदति - 'त्वं स्वपुत्रीविवाहदिने मां मृतः मूषकः इति उक्त्वा अपमानं कृतवान् । शास्त्राघातचिन्हं तु समयेन गच्छति किन्तु वाचः आघातस्य व्रणः कदापि अपगतः न भवति' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A poor and worried man named Ramadeen was sitting near a lake when a lion offered him money for his daughter's wedding and asked to be invited. On the wedding day, the lion arrived. When the groom's family noticed a bad smell, Ramadeen explained, "A mouse has died in the house." Later, when the lion needed more money, Ramadeen refused to help. The lion said, "You insulted me by calling me a dead mouse at your daughter's wedding. Physical wounds heal with time, but the harm from words never goes away".

    続きを読む 一部表示
    6 分