
सर्वे भवन्तु सुखिनः
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
सम्राजः अशोकस्य जन्मदिनम् आचर्यमाणम् आसीत् । तस्मिन् महोत्सवे बहवः अधीनराजाः स्वस्वराज्यस्य प्रगतिं गर्वेण निवेदितवन्तः। केचन करशुल्कवृद्ध्या, केचन शत्रुविजयेन, केचन कर्मकराणां वेतनकर्षणेन अधिकं धनं सञ्चितवन्तः इति गर्वेन अवदन् । केवलं मगधराजः विनयेन अशोकं प्रति अवदत् – "मम कोषे गतवर्षस्य अपेक्षया अर्धम् अपि धनं नास्ति । मया कर्मकराणां सुखाय, प्रजानां हिताय, चिकित्सालयानां, कूपानां, वसतिशालानां, पाठशालानां च निर्माणं कृतम् । प्रजाः पुत्राः इव । तेषां सुखमेव प्रमुखम्"। एतत् श्रुत्वा सम्राट् अशोकः हृष्टः सन् तम् आलिङ्ग्य तस्मै लक्षं सुवर्णनाणकानि दत्त्वा सम्मानितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During Emperor Ashoka’s birthday celebration, subordinate kings proudly presented their kingdom’s progress. Many subordinate kings proudly reported the progress of their kingdoms—some boasting of increased tax revenues, others of military victories, and some of wealth gained by reducing workers' wages. However, the King of Magadha humbly revealed his treasury had diminished as he prioritized the well-being of his people. Impressed, Ashoka embraced him and honored him with a lavish reward.