『शङ्करः करुणाकरः』のカバーアート

शङ्करः करुणाकरः

शङ्करः करुणाकरः

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

भगीरथप्रयत्नं गङ्गावतरणकथां च वयं जानीमः । दक्षिणे भारते शङ्करभक्तः सुकेशी नामा राजा तपसा शङ्करं तोषयामास । तेन गङ्गायाः दक्षिणदेशे तीर्थरूपेण आगमनं प्रार्थितम् । शङ्करः एकं फलं दत्त्वा गुप्तरूपेण गङ्गायाः आगमनं कथितवान् । तस्य आराधनाय विशेषविधिं च दर्शितवान् । तस्मात् दिव्यं फलं नारिकेलरूपेण, गङ्गाजलेन पूर्णं, पावनतायाः प्रतीकम् अभवत्।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

We are familiar with Bhagiratha's efforts and the tale of the Ganga's descent to Earth. In southern India, there was a devout king named Sukeshi, who, through intense penance, pleased Lord Shankara. The king prayed for the sacred arrival of the Ganga in the southern region as a holy pilgrimage site. Lord Shankara, granting his request, secretly revealed the arrival of the Ganga and provided a divine fruit as a symbol. He also showed a special method of worship for its consecration. This sacred fruit, a coconut, was filled with Ganga water and became a symbol of purity.

शङ्करः करुणाकरःに寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。