『यथा भावः तथा फलम्』のカバーアート

यथा भावः तथा फलम्

यथा भावः तथा फलम्

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

कस्मिंश्चित् कुटुम्बे उभौ भ्रातरौ आस्ताम् । तयोः पिता मध्यपानं कृत्वा गृहे सर्वदा कोलाहलं करोति स्म । एतत् दृष्ट्वा तयोः अन्यतरः अचिन्तयत् यत् मया स्वीये जीवने एवं न भवितव्यमिति । अतः सः सर्वाः बाधाः अविगणय्य अध्ययने निरतः अभवत् । उच्चपदवीं च प्राप्तवान् । किन्तु अन्यः भ्राता गृहस्य कलहपूर्णेन वातावरणेन अध्ययने अनासक्तः जातः । अनुचितेषु कार्येषु प्रवृत्तः चौर्यस्य कारणेन कारागारे प्रविष्टः । एकम् एव वातावरणं किन्तु फलं भिन्नम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a certain family, there were two brothers. Their father, being an alcoholic, constantly created chaos at home. Observing this, one brother resolved that he would not let his life take a similar path. Despite all difficulties, he dedicated himself to his studies and eventually attained a high position. However, the other brother, influenced by the turmoil in the household, lost interest in education and engaged in wrongful activities. His involvement in theft led to imprisonment. Though both grew up in the same environment, their outcomes were entirely different.

यथा भावः तथा फलम्に寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。